४.१३
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ॥
Summary The four-fold caste-structure has been created by Me, according to the division of [their respective] alities and actions. Though I am the creator of this, know Me as a changeless non-creator.
पदच्छेदः
चातुर्वर्ण्यंचातुर्वर्ण्य (१.१)
मयामद् (३.१)
सृष्टंसृष्ट (√सृज् + क्त, १.१)
गुणकर्मविभागशःगुण–कर्मन्–विभागशः (अव्ययः)
तस्यतद् (६.१)
कर्तारमपिकर्तृ (२.१)–अपि (अव्ययः)
मांमद् (२.१)
विद्ध्यकर्तारमव्ययम्विद्धि (√विद् लोट् म.पु. )–अकर्तृ (२.१)–अव्यय (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
चा तु र्व र्ण्यं या सृ ष्टं
गुर्मवि भा शः
स्य र्तापि मां
विद्ध्य र्ताव्य यम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.