४.१४
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा ।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते ॥
Summary Actions do not stain Me; nor do I have a desire for the fruits [of actions] also. Whosoever comprehends Me as such, he is not bound by actions.
पदच्छेदः
(अव्ययः)
मांमद् (२.१)
कर्माणिकर्मन् (१.३)
लिम्पन्तिलिम्पन्ति (√लिप् लट् प्र.पु. बहु.)
(अव्ययः)
मेमद् (६.१)
कर्मफलेकर्मन्–फल (७.१)
स्पृहास्पृहा (१.१)
इतिइति (अव्ययः)
मांमद् (२.१)
योयद् (१.१)
ऽभिजानातिअभिजानाति (√अभि-ज्ञा लट् प्र.पु. एक.)
कर्मभिर्नकर्मन् (३.३)–न (अव्ययः)
तद् (१.१)
बध्यतेबध्यते (√बन्ध् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
मां र्माणि लि म्पन्ति
मेर्म लेस्पृ हा
ति मां योऽभि जा नाति
र्म भिर्नध्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.