४.१५
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।
कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ॥
Summary Realizing in this fashion, action had been under-taken also by ancient seekers of salvation. Hence, you too should perform, by all means, the more ancient action that had been performed by the ancients.
पदच्छेदः
एवंएवम् (अव्ययः)
ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
कृतंकृत (√कृ + क्त, २.१)
कर्मकर्मन् (२.१)
पूर्वैरपिपूर्व (३.३)–अपि (अव्ययः)
मुमुक्षुभिःमुमुक्षु (३.३)
कुरुकुरु (√कृ लोट् म.पु. )
कर्मैवकर्मन् (२.१)–एव (अव्ययः)
तस्मात्त्वंतस्मात् (अव्ययः)–त्वद् (१.१)
पूर्वैःपूर्व (३.३)
पूर्वतरंपूर्वतर (२.१)
कृतम्कृत (√कृ + क्त, २.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वं ज्ञा त्वाकृ तंर्म
पू र्वैपिमु मुक्षु भिः
कुरु र्मै स्मा त्त्वं
पू र्वैः पूर्व रंकृ तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.