४.१६
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः ।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ॥
Summary Even the wise are perplexed about what is action and what is non-action; I shall preperly teach you the action, by knowing which you shall be freed from evil.
पदच्छेदः
किं (१.१)
कर्मकर्मन् (१.१)
किमकर्मेति (१.१)–अकर्मन् (१.१)–इति (अव्ययः)
कवयोकवि (१.३)
ऽप्यत्रअपि (अव्ययः)–अत्र (अव्ययः)
मोहिताःमोहित (√मोहय् + क्त, १.३)
तत्तेतद् (२.१)–त्वद् (४.१)
कर्मकर्मन् (२.१)
प्रवक्ष्यामिप्रवक्ष्यामि (√प्र-वच् लृट् उ.पु. )
यज्ज्ञात्वायद् (२.१)–ज्ञात्वा (√ज्ञा + क्त्वा)
मोक्ष्यसेमोक्ष्यसे (√मुच् लृट् म.पु. )
ऽशुभात्अशुभ (५.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
किंर्मकि र्मेति
यो ऽप्यत्र मोहि ताः
त्ते र्मप्र क्ष्यामि
ज्ज्ञा त्वा मोक्ष्य सेऽशु भात्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.