४.१७
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः ।
अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ॥
Summary Something has got to be understand of [good] action also; and something is to be understood of the wrong action; and something is to be understood of non-action. Difficult is to comprehend the way of action.
पदच्छेदः
कर्मणोकर्मन् (६.१)
ह्यपिहि (अव्ययः)–अपि (अव्ययः)
बोद्धव्यंबोद्धव्य (√बुध् + कृत्, १.१)
बोद्धव्यंबोद्धव्य (√बुध् + कृत्, १.१)
(अव्ययः)
विकर्मणःविकर्मन् (६.१)
अकर्मणश्चअकर्मन् (६.१)–च (अव्ययः)
बोद्धव्यंबोद्धव्य (√बुध् + कृत्, १.१)
गहनागहन (१.१)
कर्मणोकर्मन् (६.१)
गतिःगति (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्म णोह्यपि बो द्ध व्यं
बो द्ध व्यंविर्म णः
र्मश्च बो द्ध व्यं
नार्म णो तिः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.