४.१८
कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः ।
स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ॥
Summary He, who finds non-action in the action, and action in the non-action, is an intelligent one, among men and is said to be a performer or destroyer of all actions.
पदच्छेदः
कर्मण्यकर्मकर्मन् (७.१)–अकर्मन् (२.१)
यःयद् (१.१)
पश्येदकर्मणिपश्येत् (√पश् विधिलिङ् प्र.पु. एक.)–अकर्मन् (७.१)
(अव्ययः)
कर्मकर्मन् (२.१)
यःयद् (१.१)
तद् (१.१)
बुद्धिमान्मनुष्येषुबुद्धिमत् (१.१)–मनुष्य (७.३)
तद् (१.१)
युक्तःयुक्त (√युज् + क्त, १.१)
कृत्स्नकर्मकृत्कृत्स्न–कर्मन्–कृत् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्मण्यर्म यः श्ये
र्मणिर्म यः
बुद्धि मान्म नु ष्येषु
यु क्तः कृत्स्नर्म कृत्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.