४.१९
यस्य सर्वे समारम्भाः कामसंकल्पवर्जिताः ।
ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ॥
Summary He, whose every exertion is devoid of intention for the desirable objects, and whose actions are burnt up by the fire of wisdom-him the wise call a man of learning.
पदच्छेदः
यस्ययद् (६.१)
सर्वेसर्व (१.३)
समारम्भाःसमारम्भ (१.३)
कामसंकल्पवर्जिताःकाम–संकल्प–वर्जित (√वर्जय् + क्त, १.३)
ज्ञानाग्निदग्धकर्माणंज्ञान–अग्नि–दग्ध (√दह् + क्त)–कर्मन् (२.१)
तमाहुःतद् (२.१)–आहुः (√अह् लिट् प्र.पु. बहु.)
पण्डितंपण्डित (२.१)
बुधाःबुध (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्य र्वे मा म्भाः
का संल्पर्जि ताः
ज्ञा नाग्निग्ध र्मा णं
मा हुःण्डि तंबु धाः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.