४.२०
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः ।
कर्मण्यभिप्रवृत्तोऽपि नैव किंचित्करोति सः ॥
Summary By abandoning attachment for fruits of actions, remaining ever content and depending on nothing, that person, even though he is engaged in action, does not at all perform anything.
पदच्छेदः
त्यक्त्वात्यक्त्वा (√त्यज् + क्त्वा)
कर्मफलासङ्गंकर्मन्–फल–आसङ्ग (२.१)
नित्यतृप्तोनित्य–तृप्त (√तृप् + क्त, १.१)
निराश्रयःनिराश्रय (१.१)
कर्मण्यभिप्रवृत्तोकर्मन् (७.१)–अभिप्रवृत्त (√अभिप्र-वृत् + क्त, १.१)
ऽपिअपि (अव्ययः)
नैव (अव्ययः)–एव (अव्ययः)
किंचित्करोतिकश्चित् (२.१)–करोति (√कृ लट् प्र.पु. एक.)
सःतद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्य क्त्वार्म ला ङ्गं
नित्य तृ प्तोनि राश्र यः
र्मण्य भिप्र वृ त्तोऽपि
नै किं चित्क रोति सः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.