४.३
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः ।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥
Summary The self-same ancient Yoga has been taught now by Me to you on the ground that you are My devotee and friend too. This is the highest secret.
पदच्छेदः
तद् (१.१)
एवायंएव (अव्ययः)–इदम् (१.१)
मयामद् (३.१)
तेत्वद् (४.१)
ऽद्यअद्य (अव्ययः)
योगःयोग (१.१)
प्रोक्तःप्रोक्त (√प्र-वच् + क्त, १.१)
पुरातनःपुरातन (१.१)
भक्तोभक्त (१.१)
ऽसिअसि (√अस् लट् म.पु. )
मेमद् (६.१)
सखासखि (१.१)
चेति (अव्ययः)–इति (अव्ययः)
रहस्यंरहस्य (१.१)
ह्येतदुत्तमम्हि (अव्ययः)–एतद् (१.१)–उत्तम (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
वा यं या तेऽद्य
यो गः प्रो क्तःपु रा नः
क्तोऽसि मे खा चेति
स्यं ह्ये दुत्त मम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.