४.२१
निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः ।
शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ॥
Summary Being rid of cravings, having mind and self (body) all controlled, abandoning all sense of possession, and performing exclusively bodily action, he does not incur any sin.
पदच्छेदः
निराशीर्यतचित्तात्मानिराशी (१.१)–यत (√यम् + क्त)–चित्त–आत्मन् (१.१)
त्यक्तसर्वपरिग्रहःत्यक्त (√त्यज् + क्त)–सर्व–परिग्रह (१.१)
शारीरंशारीर (२.१)
केवलंकेवल (२.१)
कर्मकर्मन् (२.१)
कुर्वन्नाप्नोतिकुर्वत् (√कृ + शतृ, १.१)–आप्नोति (√आप् लट् प्र.पु. एक.)
किल्बिषम्किल्बिष (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नि रा शीर्य चि त्ता त्मा
त्यक्तर्व रिग्र हः
शा री रं के लंर्म
कु र्व न्ना प्नोति किल्बि षम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.