४.२२
यदृच्छालाभसंतुष्टो द्वंद्वातीतो विमत्सरः ।
समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ॥
Summary Remaining contended wiht the gain brought by chance, transcending the dualities (pairs of opposites), entertaining no jealously, and remaning eal in success and in failure, he does not get bound, even when he acts.
पदच्छेदः
यदृच्छालाभसंतुष्टोयदृच्छा–लाभ–संतुष्ट (√सम्-तुष् + क्त, १.१)
द्वंद्वातीतोद्वंद्व–अतीत (√अति-इ + क्त, १.१)
विमत्सरःविमत्सर (१.१)
समःसम (१.१)
सिद्धावसिद्धौसिद्धि (७.१)–असिद्धि (७.१)
(अव्ययः)
कृत्वापिकृत्वा (√कृ + क्त्वा)–अपि (अव्ययः)
(अव्ययः)
निबध्यतेनिबध्यते (√नि-बन्ध् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दृ च्छा ला सं तु ष्टो
द्वं द्वा ती तोवित्स रः
मः सि द्धा सि द्धौ
कृ त्वापिनिध्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.