४.२३
गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः ।
यज्ञायाचरतः कर्म समग्रं प्रविलीयते ॥
Summary The action gets dissolved completely in the case of the person who undertakes it for the sake of sacrifice; who is rid of attachment and is freed; and who has his mind fixed in wisdom.
पदच्छेदः
गतसङ्गस्यगत (√गम् + क्त)–सङ्ग (६.१)
मुक्तस्यमुक्त (√मुच् + क्त, ६.१)
ज्ञानावस्थितचेतसःज्ञान–अवस्थित (√अव-स्था + क्त)–चेतस् (६.१)
यज्ञायाचरतःयज्ञ (४.१)–आचरत् (√आ-चर् + शतृ, ६.१)
कर्मकर्मन् (१.१)
समग्रंसमग्र (१.१)
प्रविलीयतेप्रविलीयते (√प्रवि-ली लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ङ्गस्य मु क्तस्य
ज्ञा नास्थि चे सः
ज्ञा या तःर्म
ग्रंप्रवि ली ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.