४.२४
ब्रह्मार्पणं ब्रह्महविर्ब्रह्माग्नौ ब्रह्मणा हुतम् ।
ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥
Summary The Brahman-oblation that is to be offered ot the Brahman, is poured into the Brahman-fire by the Brahman; it is nothing but the Brahman that is to be attained by him whose deep contemplation is the [said] Brahman-action.
पदच्छेदः
ब्रह्मार्पणंब्रह्मन्–अर्पण (१.१)
ब्रह्महविर्ब्रह्माग्नौब्रह्मन्–हविस् (१.१)–ब्रह्मन्–अग्नि (७.१)
ब्रह्मणाब्रह्मन् (३.१)
हुतम्हुत (√हु + क्त, १.१)
ब्रह्मैवब्रह्मन् (२.१)–एव (अव्ययः)
तेनतद् (३.१)
गन्तव्यंगन्तव्य (√गम् + कृत्, १.१)
ब्रह्मकर्मसमाधिनाब्रह्मन्–कर्मन्–समाधि (३.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ब्र ह्मार्प णं ब्रह्मवि
र्ब्र ह्मा ग्नौ ब्रह्म णाहु तम्
ब्र ह्मै ते न्त व्यं
ब्रह्मर्म माधि ना
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.