४.२५
दैवमेवापरे यज्ञं योगिनः पर्युपासते ।
ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ॥
Summary Certain other men of Yoga are completely devoted to yajna, connected with the devas and offer that yajna, simply as a yajna, into the insatiable fire of the Brahman.
पदच्छेदः
दैवमेवापरेदैव (२.१)–एव (अव्ययः)–अपर (७.१)
यज्ञंयज्ञ (२.१)
योगिनःयोगिन् (१.३)
पर्युपासतेपर्युपासते (√पर्युप-आस् लट् प्र.पु. बहु.)
ब्रह्माग्नावपरेब्रह्मन्–अग्नि (७.१)–अपर (१.३)
यज्ञंयज्ञ (२.१)
यज्ञेनैवोपजुह्वतियज्ञ (३.१)–एव (अव्ययः)–उपजुह्वति (√उप-हु लट् प्र.पु. बहु.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दै मे वा रे ज्ञं
योगि नःर्यु पा ते
ब्र ह्मा ग्ना रे ज्ञं
ज्ञे नै वो जुह्वति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.