४.४
अपरं भवतो जन्म परं जन्म विवस्वतः ।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ॥
Summary Arjuna said Your birth is later, [while] the birth of Vivasvat is earlier; how am then to understand that You had properly taught [him this] in the beginnig ?
पदच्छेदः
अपरंअपर (१.१)
भवतोभवत् (६.१)
जन्मजन्मन् (१.१)
परंपर (१.१)
जन्मजन्मन् (१.१)
विवस्वतःविवस्वन्त् (६.१)
कथमेतद्विजानीयांकथम् (अव्ययः)–एतद् (२.१)–विजानीयाम् (√वि-ज्ञा विधिलिङ् उ.पु. )
त्वमादौत्वद् (१.१)–आदौ (अव्ययः)
प्रोक्तवानितिप्रोक्तवत् (√प्र-वच् + क्तवतु, १.१)–इति (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रं तोन्म
रंन्मविस्व तः
मेद्वि जा नी यां
त्व मा दौ प्रोक्त वानिति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.