४.३३
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परंतप ।
सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ॥
Summary The sacrifice by knowledge is superior to the sacrifice by material. O son of Prtha, scorcher of foes ! All actions, leaving no bit, meet their total end in knowledge.
पदच्छेदः
श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञःश्रेयस् (१.१)–द्रव्य–मय (५.१)–यज्ञ (५.१)–ज्ञान–यज्ञ (१.१)
परंतपपरंतप (८.१)
सर्वंसर्व (१.१)
कर्माखिलंकर्मन् (१.१)–अखिल (१.१)
पार्थपार्थ (८.१)
ज्ञानेज्ञान (७.१)
परिसमाप्यतेपरिसमाप्यते (√परिसम्-आप् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
श्रे या न्द्रव्य या द्य ज्ञा
ज्ज्ञा ज्ञः रं
र्वं र्माखि लं पार्थ
ज्ञा नेरि माप्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.