४.३४
तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया ।
उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ॥
Summary This you should learn [from those, endowed with knowledge], by prostration, by iniry and by service [all offered to them]; those who are endowed with knowledge and are capable of showing the truth will give you the truth nearby;
पदच्छेदः
तद्विद्धितद् (२.१)–विद्धि (√विद् लोट् म.पु. )
प्रणिपातेनप्रणिपात (३.१)
परिप्रश्नेनपरिप्रश्न (३.१)
सेवयासेवा (३.१)
उपदेक्ष्यन्तिउपदेक्ष्यन्ति (√उप-दिश् लृट् प्र.पु. बहु.)
तेत्वद् (४.१)
ज्ञानंज्ञान (२.१)
ज्ञानिनस्तत्त्वदर्शिनःज्ञानिन् (१.३)–तत्त्व–दर्शिन् (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
द्वि द्धिप्रणि पा ते
रि प्र श्ने से या
दे क्ष्यन्ति ते ज्ञा नं
ज्ञानि स्तत्त्वर्शि नः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.