४.३५
यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव ।
येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ॥
Summary By knowing which you shall not get deluded once again in this manner, O son of Pandu; and by which means you shall see all beings without exception in [your] Self i.e., in Me.
पदच्छेदः
यज्ज्ञात्वायद् (२.१)–ज्ञात्वा (√ज्ञा + क्त्वा)
(अव्ययः)
पुनर्मोहमेवंपुनर् (अव्ययः)–मोह (२.१)–एवम् (अव्ययः)
यास्यसियास्यसि (√या लृट् म.पु. )
पाण्डवपाण्डव (८.१)
येनयद् (३.१)
भूतान्यशेषेणभूत (२.३)–अशेष (३.१)
द्रक्ष्यस्यात्मन्यथोद्रक्ष्यसि (√दृश् लृट् म.पु. )–आत्मन् (७.१)–अथो (अव्ययः)
मयिमद् (७.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ज्ञा त्वापु र्मो
मे वं यास्यसि पाण्ड
ये भू तान्य शे षे
द्र क्ष्य स्या त्मन्य थोयि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.