४.३६
अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः ।
सर्वं ज्ञानप्लवेनैव वृजिनं संतरिष्यसि ॥
Summary Even if you are the highest sinner amongst all sinners, you shall cross over [the ocean of] all the sin just by the boat of knowledge.
पदच्छेदः
अपिअपि (अव्ययः)
चेदसिचेद् (अव्ययः)–असि (√अस् लट् म.पु. )
पापेभ्यःपाप (५.३)
सर्वेभ्यःसर्व (५.३)
पापकृत्तमःपाप–कृत्तम (१.१)
सर्वंसर्व (२.१)
ज्ञानप्लवेनैवज्ञान–प्लव (३.१)–एव (अव्ययः)
वृजिनंवृजिन (२.१)
संतरिष्यसिसंतरिष्यसि (√सम्-तृ लृट् म.पु. )
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
पि चेसि पा पे भ्यः
र्वे भ्यः पा कृत्त मः
र्वं ज्ञाप्ल वे नै
वृजि नं सं रिष्यसि
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.