४.५
बहूनि मे व्यतीतानि जन्मानि तव चार्जुन ।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परंतप ॥
Summary The Bhagavat said O Arjuna, many births of Mine, as well as of yours have passed. All of them I do know, but you do not, O scorcher of foes !
पदच्छेदः
बहूनिबहु (१.३)
मेमद् (६.१)
व्यतीतानिव्यतीत (√व्यति-इ + क्त, १.३)
जन्मानिजन्मन् (१.३)
तवत्वद् (६.१)
चार्जुन (अव्ययः)–अर्जुन (८.१)
तान्यहंतद् (२.३)–मद् (१.१)
वेदवेद (√विद् लिट् उ.पु. )
सर्वाणिसर्व (२.३)
(अव्ययः)
त्वंत्वद् (१.१)
वेत्थवेत्थ (√विद् लिट् म.पु. )
परंतपपरंतप (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
हूनि मेव्य ती तानि
न्मानि चार्जु
तान्य हं वे र्वाणि
त्वं वेत्थ रं
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.