४.४२
तस्मादज्ञानसंभूतं हृत्स्थं ज्ञानासिनात्मनः ।
छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ॥
Summary Therefore, thus cutting off, by means of knowledge-sword, the doubt that has sprung from ignornace and exists in [your] heart, practise the Yoga ! Stand up ! O descendant of Bharata !
पदच्छेदः
तस्मादज्ञानसम्भूतंतस्मात् (अव्ययः)–अज्ञान–सम्भूत (√सम्-भू + क्त, २.१)
हृत्स्थंहृद्–स्थ (२.१)
ज्ञानासिनात्मनःज्ञान–असि (३.१)–आत्मन् (६.१)
छित्त्वैनंछित्त्वा (√छिद् + क्त्वा)–एनद् (२.१)
संशयंसंशय (२.१)
योगमातिष्ठोत्तिष्ठयोग (२.१)–आतिष्ठ (√आ-स्था लोट् म.पु. )–उत्तिष्ठ (√उत्-स्था लोट् म.पु. )
भारतभारत (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्मा ज्ञा सं भू तं
हृ त्स्थं ज्ञा नासि नात्म नः
छि त्त्वै नं सं यं यो
मा ति ष्ठो त्तिष्ठ भा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.