५.१
संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि ।
यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ॥
Summary Arjuna said O krsna, you commend renunciation of action and again the Yoga of action; which one of these two is superior [to the other] ? Please tell me that for certain.
पदच्छेदः
संन्यासंसंन्यास (२.१)
कर्मणांकर्मन् (६.३)
कृष्णकृष्ण (८.१)
पुनर्योगंपुनर् (अव्ययः)–योग (२.१)
(अव्ययः)
शंससिशंससि (√शंस् लट् म.पु. )
यच्छ्रेययद् (१.१)–श्रेयस् (१.१)
एतयोरेकंएतद् (६.२)–एक (१.१)
तन्मेतद् (२.१)–मद् (४.१)
ब्रूहिब्रूहि (√ब्रू लोट् म.पु. )
सुनिश्चितम्सु (अव्ययः)–निश्चितम् (अव्ययः)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सं न्या संर्म णां कृष्ण
पु र्यो गं शंसि
च्छ्रे यो रे कं
न्मे ब्रूहिसु निश्चि तम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.