४.६
अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् ।
प्रकृतिं स्वामधिष्ठाय संभवाम्यात्ममायया ॥
Summary Though [I am] unborn and the changeless Self; though I am the the Lord of [all] beings; yet presiding over My own nature I take birth by My own Trick-of-illusion.
पदच्छेदः
अजोअज (१.१)
ऽपिअपि (अव्ययः)
सन्नव्ययात्मासत् (√अस् + शतृ, १.१)–अव्यय–आत्मन् (१.१)
भूतानामीश्वरोभूत (६.३)–ईश्वर (१.१)
ऽपिअपि (अव्ययः)
सन्सत् (√अस् + शतृ, १.१)
प्रकृतिंप्रकृति (२.१)
स्वामधिष्ठायस्व (२.१)–अधिष्ठाय (√अधि-स्था + ल्यप्)
सम्भवाम्यात्ममाययासम्भवामि (√सम्-भू लट् उ.पु. )–आत्मन्–माया (३.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
जोऽपि न्नव्य या त्मा
भू ता ना मीश्व रोऽपि सन्
प्रकृ तिं स्वा धि ष्ठा
सं वा म्यात्म मा या
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.