४.७
यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ।
अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥
Summary For, whenever there is a decay of righteousness and the rise of unrighteousness, then, O descendant of Bharata, I send forth (or create) that is which the Self is unimportant.
पदच्छेदः
यदायदा (अव्ययः)
यदायदा (अव्ययः)
हिहि (अव्ययः)
धर्मस्यधर्म (६.१)
ग्लानिर्भवतिग्लानि (१.१)–भवति (√भू लट् प्र.पु. एक.)
भारतभारत (८.१)
अभ्युत्थानमधर्मस्यअभ्युत्थान (१.१)–अधर्म (६.१)
तदात्मानंतदा (अव्ययः)–आत्मन् (२.१)
सृजाम्यहम्सृजामि (√सृज् लट् उ.पु. )–मद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
दा दाहि र्मस्य
ग्ला निर्भति भा
भ्यु त्था र्मस्य
दा त्मा नंसृ जाम्य हम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.