४.८
परित्राणाय साधूनां विनाशाय च दुष्कृताम् ।
धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥
Summary For the protection of the good people, and for the destruction of evil-doers, and for the purpose of firmly establishing righteousness, I take birth in every age.
पदच्छेदः
परित्राणायपरित्राण (४.१)
साधूनांसाधु (६.३)
विनाशायविनाश (४.१)
(अव्ययः)
दुष्कृताम्दुष्कृत् (६.३)
धर्मसंस्थापनार्थायधर्म–संस्थापन–अर्थ (४.१)
सम्भवामिसम्भवामि (√सम्-भू लट् उ.पु. )
युगेयुग (७.१)
युगेयुग (७.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
रि त्रा णा सा धू नां
वि ना शा दुष्कृ ताम्
र्म सं स्था ना र्था
सं वामियु गेयु गे
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.