५.२
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ॥
Summary The Bhagavat said Both renunciation and the Yoga of action effect salvation. But, of these two, the Yoga of action is better than renunciation of action.
पदच्छेदः
संन्यासःसंन्यास (१.१)
कर्मयोगश्चकर्मन्–योग (१.१)–च (अव्ययः)
निःश्रेयसकरावुभौनिःश्रेयस–कर (१.२)–उभ् (१.२)
कर्मेन्द्रियैःकर्मेन्द्रिय (३.३)
कर्मयोगमसक्तःकर्मन्–योग (२.१)–असक्त (१.१)
तद् (१.१)
विशिष्यतेविशिष्यते (√वि-शिष् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सं न्या सःर्म योश्च
निः श्रे रावु भौ
योस्तुर्म सं न्या सा
त्कर्म यो गोवि शिष्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.