५.१०
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥
Summary Who performs actions by offering them to the Brahman and giving up attachment-he is not stained by sin just as the lotus-leaf is [not stained] by water.
पदच्छेदः
योगस्थःयोग–स्थ (१.१)
कुरुकुरु (√कृ लोट् म.पु. )
कर्माणिकर्मन् (२.३)
सङ्गंसङ्ग (२.१)
त्यक्त्वात्यक्त्वा (√त्यज् + क्त्वा)
धनंजयधनंजय (८.१)
लिप्यतेलिप्यते (√लिप् प्र.पु. एक.)
(अव्ययः)
तद् (१.१)
पापेनपाप (३.१)
पद्मपत्रमिवाम्भसापद्म–पत्त्र (१.१)–इव (अव्ययः)–अम्भस् (३.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ब्र ह्म ण्या धा र्माणि
ङ्गं त्य क्त्वा रोति यः
लिप्य ते पा पे
द्मत्रमि वाम्भ सा
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.