५.९
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि ।
इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ॥
Summary Taking, rejecting, receiving, opening and closing the eyes, bears in mind that the sense-organs are on their respective objects; and
पदच्छेदः
प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपिप्रलपत् (√प्र-लप् + शतृ, १.१)–विसृजत् (√वि-सृज् + शतृ, १.१)–गृह्णत् (√ग्रह् + शतृ, १.१)–उन्मिषत् (√उत्-मिष् + शतृ, १.१)–निमिषत् (√नि-मिष् + शतृ, १.१)–अपि (अव्ययः)
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्यइन्द्रिय (२.३)–इन्द्रिय–अर्थ (५.३)–तद् (६.१)
प्रज्ञाप्रज्ञा (१.१)
प्रतिष्ठिताप्रतिष्ठित (√प्रति-स्था + क्त, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
प्रन्विसृ न्गृह्ण
न्नुन्मिन्निमिन्नपि
न्द्रि या णीन्द्रि या र्थेषु
र्तन्तति धा यन्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.