५.११
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥
Summary Having given up attachment, the men of Yoga perform action, just with the body, with the mind, with intellect and also with sense-organs, for attaining the Self.
पदच्छेदः
कायेनकाय (३.१)
मनसामनस् (३.१)
बुद्ध्याबुद्धि (३.१)
केवलैरिन्द्रियैरपिकेवल (३.३)–इन्द्रिय (३.३)–अपि (अव्ययः)
योगस्थःयोग–स्थ (१.१)
कुरुकुरु (√कृ लोट् म.पु. )
कर्माणिकर्मन् (२.३)
सङ्गंसङ्ग (२.१)
त्यक्त्वात्यक्त्वा (√त्यज् + क्त्वा)
धनंजयधनंजय (८.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
का ये सा बु द्ध्या
के लै रिन्द्रि यैपि
योगि नःर्म कु र्वन्ति
ङ्गं त्य क्त्वात्म शुद्ध ये
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.