५.१२
युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥
Summary Having abandoned [the attachment for] the fruit of actions, the master of Yoga attains the highest Peace. [But] the person, other than the master of Yoga, attached to the fruit of action, is bound by his action born of desire.
पदच्छेदः
युक्तःयुक्त (√युज् + क्त, १.१)
कर्मफलंकर्मन्–फल (२.१)
त्यक्त्वात्यक्त्वा (√त्यज् + क्त्वा)
शान्तिमाप्नोतिशान्ति (२.१)–आप्नोति (√आप् लट् प्र.पु. एक.)
नैष्ठिकीम्नैष्ठिक (२.१)
अयुक्तः (अव्ययः)–युक्त (√युज् + क्त, १.१)
कामकारेणकामकार (३.१)
फलेफल (७.१)
सक्तोसक्त (√सञ्ज् + क्त, १.१)
निबध्यतेनिबध्यते (√नि-बन्ध् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यु क्तःर्म लं त्य क्त्वा
शान्ति मा प्नोति नैष्ठि कीम्
यु क्तः का का रे
ले क्तोनिध्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.