५.१३
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी ।
नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ॥
Summary Having renounced all actions by mind, a man of self-control, dwells happily in his body, a nine-win-dowed mansion, neither performing, nor causing others to perform [actions].
पदच्छेदः
सर्वकर्माणिसर्व–कर्मन् (२.३)
मनसामनस् (३.१)
संन्यस्यास्तेसंन्यस्य (√संनि-अस् + ल्यप्)–आस्ते (√आस् लट् प्र.पु. एक.)
सुखंसुखम् (अव्ययः)
वशीवशिन् (१.१)
नवद्वारेनवन्–द्वार (७.१)
पुरेपुर (७.१)
देहीदेहिन् (१.१)
नैव (अव्ययः)–एव (अव्ययः)
कुर्वन्नकुर्वत् (√कृ + शतृ, १.१)–न (अव्ययः)
कारयन्कारयत् (√कारय् + शतृ, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्व र्माणि सा
सं न्य स्या स्तेसु खं शी
द्वा रेपु रे दे ही
नै कु र्वन्न का यन्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.