५.१४
न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ।
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥
Summary The Lord (Self) acires neither the state of being a creator of the world, nor the actions, nor the connecting with the fruits of their actions. But it is the inherent nature [in It] that exerts.
पदच्छेदः
(अव्ययः)
कर्तृत्वंकर्तृ–त्व (२.१)
(अव्ययः)
कर्माणिकर्मन् (२.३)
लोकस्यलोक (६.१)
सृजतिसृजति (√सृज् लट् प्र.पु. एक.)
प्रभुःप्रभु (१.१)
(अव्ययः)
कर्मफलसंयोगंकर्मन्–फल–संयोग (२.१)
स्वभावस्तुस्वभाव (१.१)–तु (अव्ययः)
प्रवर्ततेप्रवर्तते (√प्र-वृत् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
र्तृ त्वं र्माणि
लोस्यसृ तिप्र भुः
र्म सं यो गं
स्व भा स्तुप्रर्त ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.