५.१५
नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः ।
अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥
Summary The Omnimanifest (Soul) takes [upon Itself] neither sin nor merit [born] of any [action]. But, the perfect knowledge is clouded by Illusion and hence the creatures are deluded.
पदच्छेदः
नादत्ते (अव्ययः)–आदत्ते (√आ-दा लट् प्र.पु. एक.)
कस्यचित्पापंकश्चित् (६.१)–पाप (२.१)
(अव्ययः)
चैव (अव्ययः)–एव (अव्ययः)
सुकृतंसुकृत (२.१)
विभुःविभु (१.१)
अज्ञानेनावृतंअज्ञान (३.१)–आवृत (√आ-वृ + क्त, १.१)
ज्ञानंज्ञान (१.१)
तेनतेन (अव्ययः)
मुह्यन्तिमुह्यन्ति (√मुह् लट् प्र.पु. बहु.)
जन्तवःजन्तु (१.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ना त्तेस्य चि त्पा पं
चैसुकृ तंवि भुः
ज्ञा ने नावृ तं ज्ञा नं
ते मु ह्यन्तिन्त वः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.