५.३
ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति ।
निर्द्वंद्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ॥
Summary That person may be considered a man of permanent renunciation, who neither hates nor desires. For, O mighty-armed ! he who is free from the pairs [of opposites] is easily released from bondage [of action].
पदच्छेदः
ज्ञेयःज्ञेय (√ज्ञा + कृत्, १.१)
तद् (१.१)
नित्यसंन्यासीनित्य–संन्यासिन् (१.१)
योयद् (१.१)
(अव्ययः)
द्वेष्टिद्वेष्टि (√द्विष् लट् प्र.पु. एक.)
(अव्ययः)
काङ्क्षतिकाङ्क्षति (√काङ्क्ष् लट् प्र.पु. एक.)
निर्द्वंद्वोनिर्द्वंद्व (१.१)
हिहि (अव्ययः)
महाबाहोमहत्–बाहु (८.१)
सुखंसुखम् (अव्ययः)
बन्धात्प्रमुच्यतेबन्ध (५.१)–प्रमुच्यते (√प्र-मुच् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
ज्ञे यः नित्य सं न्या सी
यो द्वेष्टि काङ्क्षति
नि र्द्वं द्वोहि हा बा हो
सु खं न्धात्प्र मुच्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.