५.२२
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते ।
आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥
Summary Whosoever, right here, before abandoning the body, is capable of bearing the force sprung from desire and wrath-he is considered to be a man of Yoga and a happy man.
पदच्छेदः
येयद् (१.३)
हिहि (अव्ययः)
संस्पर्शजासंस्पर्श–ज (१.३)
भोगाभोग (१.३)
दुःखयोनयदुःख–योनि (१.३)
एवएव (अव्ययः)
तेतद् (१.३)
आद्यन्तवन्तःआदि–अन्तवत् (१.३)
कौन्तेयकौन्तेय (८.१)
(अव्ययः)
तेषुतद् (७.३)
रमतेरमते (√रम् लट् प्र.पु. एक.)
बुधःबुध (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
येहि सं स्पर्श जा भो गा
दुः यो ते
द्यन्त न्तः कौ न्ते
तेषु तेबु धः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.