५.२३
शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् ।
कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ॥
Summary He, whose pleasure, delight and again light are just within-O son of Prtha ! he attains the supreme Yoga, himself becoming the Brahman.
पदच्छेदः
शक्नोतीहैवशक्नोति (√शक् लट् प्र.पु. एक.)–इह (अव्ययः)–एव (अव्ययः)
यःयद् (१.१)
सोढुंसोढुम् (√सह् + तुमुन्)
प्राक्शरीरविमोक्षणात्प्राक् (अव्ययः)–शरीरविमोक्षण (५.१)
कामक्रोधोद्भवंकाम–क्रोध–उद्भव (२.१)
वेगंवेग (२.१)
तद् (१.१)
युक्तःयुक्त (√युज् + क्त, १.१)
तद् (१.१)
सुखीसुखिन् (१.१)
नरःनर (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
क्नो ती है यः सो ढुं
प्राक्श रीवि मोक्ष णात्
का क्रो धोद्भ वं वे गं
यु क्तःसु खी रः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.