५.२४
योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः ।
स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ॥
Summary The seers, whose dirts have decayed; by whom dualities have been out off; whose self (mind) is controlled; and who are delighted in the welfare of all; they gain the Brahman, the Tranil One.
पदच्छेदः
योयद् (१.१)
ऽन्तःसुखोअन्तर् (अव्ययः)–सुख (१.१)
ऽन्तरारामस्तथान्तर्ज्योतिरेवअन्तर–आराम (१.१)–तथा (अव्ययः)–अन्तर् (अव्ययः)–ज्योतिस् (१.१)–एव (अव्ययः)
यःयद् (१.१)
तद् (१.१)
योगीयोगिन् (१.१)
ब्रह्मनिर्वाणंब्रह्मन्–निर्वाण (२.१)
ब्रह्मभूतोब्रह्मन्–भूत (√भू + क्त, १.१)
ऽधिगच्छतिअधिगच्छति (√अधि-गम् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो ऽन्तःसु खोऽन्त रा रा
स्त था न्त र्ज्योति रे यः
यो गी ब्रह्म नि र्वा णं
ब्रह्म भू तोऽधिच्छति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.