५.२५
लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः ।
छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ॥
Summary At all times there is the tranil Brahman for the ascetics who have severed their connection with desire and anger, who have controlled their mind and have realised their Self.
पदच्छेदः
लभन्तेलभन्ते (√लभ् लट् प्र.पु. बहु.)
ब्रह्मनिर्वाणमृषयःब्रह्मन्–निर्वाण (२.१)–ऋषि (१.३)
क्षीणकल्मषाःक्षीण (√क्षि + क्त)–कल्मष (१.३)
छिन्नद्वैधाछिन्न (√छिद् + क्त)–द्वैध (१.३)
यतात्मानःयत (√यम् + क्त)–आत्मन् (१.३)
सर्वभूतहितेसर्व–भूत–हित (७.१)
रताःरत (√रम् + क्त, १.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
न्ते ब्रह्म नि र्वा
मृ यः क्षील्म षाः
छि न्न द्वै धा ता त्मा नः
र्व भूहि ते ताः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.