५.२६
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् ।
अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ॥
Summary Warding off the external contacts outside; making the sense of sight in the middle of the two wandering ones; counter-balancing both the forward and backward moving forces that travel within what acts crookedly;
पदच्छेदः
कामक्रोधवियुक्तानांकाम–क्रोध–वियुक्त (√वि-युज् + क्त, ६.३)
यतीनांयति (६.३)
यतचेतसाम्यत (√यम् + क्त)–चेतस् (६.३)
अभितोअभितस् (अव्ययः)
ब्रह्मनिर्वाणंब्रह्मन्–निर्वाण (१.१)
वर्ततेवर्तते (√वृत् लट् प्र.पु. एक.)
विदितात्मनाम्विदित (√विद् + क्त)–आत्मन् (६.३)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
का क्रोवि यु क्ता नां
ती नां चे साम्
भि तो ब्रह्म नि र्वा णं
र्त तेविदि तात्म नाम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.