५.२७
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः ।
प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ॥
Summary The sage, who has controlled his sense-organs, mind and intellect; whose chief aim is emancipation; and from whom desire, fear and wrath have departed-he remains just free always.
पदच्छेदः
स्पर्शान्कृत्वास्पर्श (२.३)–कृत्वा (√कृ + क्त्वा)
बहिर्बाह्यांश्चक्षुश्चैवान्तरेबहिस् (अव्ययः)–बाह्य (२.३)–चक्षुस् (२.१)–च (अव्ययः)–एव (अव्ययः)–अन्तर (७.१)
भ्रुवोःभ्रू (६.२)
प्राणापानौप्राण–अपान (२.२)
समौसम (२.२)
कृत्वाकृत्वा (√कृ + क्त्वा)
नासाभ्यन्तरचारिणौनासा–अभ्यन्तर–चारिन् (२.२)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
स्प र्शा न्कृ त्वा हि र्बा ह्यां
श्च क्षु श्चै वान्त रेभ्रु वोः
प्रा णा पा नौ मौ कृ त्वा
ना सा भ्यन्त चारि णौ
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.