५.२८
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः ।
विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ॥
Summary Having known Me as the Enjoyer of [the fruits of] sacrifices and austerties, as the great Lord of all the worlds, and as the Friend of all beings, he (the man of Yoga) attains peace.
पदच्छेदः
यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणःयत (√यम् + क्त)–इन्द्रिय–मनस्–बुद्धि (१.१)–मुनि (१.१)–मोक्ष–परायण (१.१)
विगतेच्छाभयक्रोधोविगत (√वि-गम् + क्त)–इच्छा–भय–क्रोध (१.१)
यःयद् (१.१)
सदासदा (अव्ययः)
मुक्तमुक्त (√मुच् + क्त, १.१)
एवएव (अव्ययः)
सःतद् (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
तेन्द्रि नो बुद्धि
र्मु नि र्मोक्ष रा णः
वि ते च्छा क्रो धो
यः दा मुक्त सः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.