५.२९
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् ।
सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ॥
Summary There is no such translation for this sloka.
पदच्छेदः
भोक्तारंभोक्तृ (२.१)
यज्ञतपसांयज्ञ–तपस् (६.३)
सर्वलोकमहेश्वरम्सर्व–लोक–महत्–ईश्वर (२.१)
सुहृदंसुहृद् (२.१)
सर्वभूतानांसर्व–भूत (६.३)
ज्ञात्वाज्ञात्वा (√ज्ञा + क्त्वा)
मांमद् (२.१)
शान्तिमृच्छतिशान्ति (२.१)–ऋच्छति (√ऋछ् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
भो क्ता रंज्ञ सां
र्व लो हेश्व रम्
सुहृ दंर्व भू ता नां
ज्ञा त्वा मां शान्ति मृच्छति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.