६.१
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥
Summary The Bhagavat said He who performs his bounden action, not depending on its fruit, in the man of renunciation and also the man of Yoga ! and not he, who remains [simply] without his fires and actions [is a Samnyasin or a Yogin]
पदच्छेदः
अनाश्रितःअनाश्रित (१.१)
कर्मफलंकर्मन्–फल (२.१)
कार्यंकार्य (√कृ + कृत्, २.१)
कर्मकर्मन् (२.१)
करोतिकरोति (√कृ लट् प्र.पु. एक.)
यःयद् (१.१)
तद् (१.१)
संन्यासीसंन्यासिन् (१.१)
(अव्ययः)
योगीयोगिन् (१.१)
(अव्ययः)
(अव्ययः)
निरग्निर्ननिरग्नि (१.१)–न (अव्ययः)
चाक्रियः (अव्ययः)–अक्रिय (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नाश्रि तःर्म लं
का र्यंर्म रोति यः
सं न्या सी यो गी
नि ग्निर्न चाक्रि यः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.