५.४
सांख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः ।
एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ॥
Summary The childish, and not the wise, proclaim the paths of knowledge and the Yoga as different. He, who has properly resorted to even one [of these two], gets the fruit of both.
पदच्छेदः
सांख्ययोगौसांख्य–योग (२.२)
पृथग्बालाःपृथक् (अव्ययः)–बाल (१.३)
प्रवदन्तिप्रवदन्ति (√प्र-वद् लट् प्र.पु. बहु.)
(अव्ययः)
पण्डिताःपण्डित (१.३)
एकमप्यास्थितःएक (२.१)–अपि (अव्ययः)–आस्थित (√आ-स्था + क्त, १.१)
सम्यगुभयोर्विन्दतेसम्यक् (अव्ययः)–उभय (६.२)–विन्दते (√विद् लट् प्र.पु. एक.)
फलम्फल (२.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सांख्य यो गौपृ ग्बा लाः
प्रन्तिण्डि ताः
प्यास्थि तःम्य
गु यो र्विन्द ते लम्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.