५.५
यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते ।
एकं सांख्यं च योगं च यः पश्यति स पश्यति ॥
Summary What state is reached by men of knowledge-path the same is reached by men of Yoga subseently. [So] whosoever sees the knowledge-path and the Yoga to be one, he sees [correctly].
पदच्छेदः
यत्सांख्यैःयद् (१.१)–सांख्य (३.३)
प्राप्यतेप्राप्यते (√प्र-आप् प्र.पु. एक.)
स्थानंस्थान (१.१)
तद्योगैरपितद् (१.१)–योग (३.३)–अपि (अव्ययः)
गम्यतेगम्यते (√गम् प्र.पु. एक.)
एकंएक (२.१)
सांख्यंसांख्य (२.१)
(अव्ययः)
योगंयोग (२.१)
(अव्ययः)
यःयद् (१.१)
पश्यतिपश्यति (√दृश् लट् प्र.पु. एक.)
तद् (१.१)
पश्यतिपश्यति (√दृश् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
त्सां ख्यैः प्राप्य ते स्था नं
द्यो गैपिम्य ते
कं सां ख्यं यो गं
यःश्यतिश्यति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.