५.६
संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः ।
योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ॥
Summary O mighty-armed (Arjuna) ! Renunciation is certainly hard to attain excepting through Yoga; the sage who is the master of Yoga attains the Brahman, before long.
पदच्छेदः
संन्यासस्तुसंन्यास (१.१)–तु (अव्ययः)
महाबाहोमहत्–बाहु (८.१)
दुःखमाप्तुमयोगतःदुःखम् (अव्ययः)–आप्तुम् (√आप् + तुमुन्)–अ (अव्ययः)–योग (५.१)
योगयुक्तोयोग–युक्त (√युज् + क्त, १.१)
मुनिर्ब्रह्ममुनि (१.१)–ब्रह्मन् (२.१)
नचिरेणाधिगच्छतिनचिरेण (अव्ययः)–अधिगच्छति (√अधि-गम् लट् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
सं न्यास्तु हा बा हो
दुः माप्तु यो तः
यो यु क्तोमु नि र्ब्रह्म
चि रे णाधिच्छति
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.