५.७
योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः ।
सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ॥
Summary A master of Yoga, whose self (mind and intellect) is very pure and is fully subdued, the sense-organs controlled, and Soul is [realised to be] the Soul of all beings-he is not stained, eventhough he is a performer [of actions].
पदच्छेदः
योगयुक्तोयोग–युक्त (√युज् + क्त, १.१)
विशुद्धात्माविशुद्ध (√वि-शुध् + क्त)–आत्मन् (१.१)
विजितात्माविजित (√वि-जि + क्त)–आत्मन् (१.१)
जितेन्द्रियःजित (√जि + क्त)–इन्द्रिय (१.१)
सर्वभूतात्मभूतात्मासर्व–भूत–आत्मन्–भूत (√भू + क्त)–आत्मन् (१.१)
कुर्वन्नपिकुर्वत् (√कृ + शतृ, १.१)–अपि (अव्ययः)
(अव्ययः)
लिप्यतेलिप्यते (√लिप् प्र.पु. एक.)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो यु क्तोवि शु द्धा त्मा
विजि ता त्माजि तेन्द्रि यः
र्व भू तात्म भू ता त्मा
कु र्वन्नपि लिप्य ते
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.