५.८
नैव किंचित्करोमीति युक्तो मन्येत तत्त्ववित् ।
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ॥
Summary A master of Yoga, knowing the reality would think 'I do not perform any action at all'. For, he who, while seeing, hearing, touching, smelling, eating, going, sleeping and breathing;
पदच्छेदः
नैव (अव्ययः)–एव (अव्ययः)
किंचित्करोमीतिकश्चित् (२.१)–करोमि (√कृ लट् उ.पु. )–इति (अव्ययः)
युक्तोयुक्त (√युज् + क्त, १.१)
मन्येतमन्येत (√मन् विधिलिङ् प्र.पु. एक.)
तत्त्ववित्तत्त्व–विद् (१.१)
पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन्पश्यत् (√दृश् + शतृ, १.१)–शृण्वत् (√श्रु + शतृ, १.१)–स्पृशत् (√स्पृश् + शतृ, १.१)–जिघ्रत् (√घ्रा + शतृ, १.१)–अश्नत् (√अश् + शतृ, १.१)–गच्छत् (√गम् + शतृ, १.१)–स्वपत् (√स्वप् + शतृ, १.१)–श्वसत् (√श्वस् + शतृ, १.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
नै किं चित्क रो मीति
यु क्तो न्येत्त्व वित्
श्य ञ्शृ ण्वन्स्पृ ञ्जिघ्र
न्न श्न न्ग च्छन्स्वञ्श्व सन्
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.