६.२
यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव ।
न ह्यसंन्यस्तसंकल्पो योगी भवति कश्चन ॥
Summary What [the learned] call renunciation, O son of Pandu, know that to be [the same as] the Yoga. For without renouncing intention [for fruit], one does not become a man of Yoga.
पदच्छेदः
यंयद् (२.१)
संन्यासमितिसंन्यास (२.१)–इति (अव्ययः)
प्राहुर्योगंप्राहुः (√प्र-अह् लिट् प्र.पु. बहु.)–योग (२.१)
तंतद् (२.१)
विद्धिविद्धि (√विद् लोट् म.पु. )
पाण्डवपाण्डव (८.१)
(अव्ययः)
ह्यसंन्यस्तसंकल्पोहि (अव्ययः)–असंन्यस्त–संकल्प (१.१)
योगीयोगिन् (१.१)
भवतिभवति (√भू लट् प्र.पु. एक.)
कश्चनकश्चन (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यं सं न्यामि ति प्राहु
र्यो गं तं विद्धि पाण्ड
ह्य सं न्यस्त सं ल्पो
यो गीतिश्च
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.