६.१०
योगी युञ्जीत सततमात्मानं रहसि स्थितः ।
एकाकी यतचित्तात्मा निराशीरपरिग्रहः ॥
Summary Let the man of Yoga yoke always the self (mind) by remaining alone in a lonely place, with his mind and self (body) controlled, without desire and without the sense of possession.
पदच्छेदः
योगीयोगिन् (१.१)
युञ्जीतयुञ्जीत (√युज् विधिलिङ् प्र.पु. एक.)
सततमात्मानंसततम् (अव्ययः)–आत्मन् (२.१)
रहसिरहस् (७.१)
स्थितःस्थित (√स्था + क्त, १.१)
निराशीर्यतचित्तात्मानिराशी (१.१)–यत (√यम् + क्त)–चित्त–आत्मन् (१.१)
त्यक्तसर्वपरिग्रहःत्यक्त (√त्यज् + क्त)–सर्व–परिग्रह (१.१)
छन्दः अनुष्टुप् [८]
छन्दोविश्लेषणम्
यो गी यु ञ्जी
मा त्मा नं सिस्थि तः
का की चि त्ता त्मा
नि रा शी रिग्र हः
Please update Chrome!

Your chrome browser is running an old version, due to which SanskritSahitya.org is unable to load properly.

Please update your Chrome browser and then reinstall the app by visiting the website on Chrome.